Original

ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् ।अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ॥ ११९ ॥

Segmented

ततो ऽग्रतः प्रादुरभूत् त्रिपुरम् जघ्नुषो ऽसुरान् अनिर्देश्य-उग्र-वपुषः देवस्य असह्य-तेजसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽग्रतः अग्रतस् pos=i
प्रादुरभूत् प्रादुर्भू pos=v,p=3,n=s,l=lun
त्रिपुरम् त्रिपुर pos=n,g=n,c=1,n=s
जघ्नुषो हन् pos=va,g=m,c=6,n=s,f=part
ऽसुरान् असुर pos=n,g=m,c=2,n=p
अनिर्देश्य अनिर्देश्य pos=a,comp=y
उग्र उग्र pos=a,comp=y
वपुषः वपुस् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
असह्य असह्य pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s