Original

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ॥ ११८ ॥

Segmented

ततो देव-गणाः सर्वे सिद्धाः च परम-ऋषयः जय इति वाचो मुमुचुः संस्तुवन्तो मुदा अन्विताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
जय जि pos=v,p=2,n=s,l=lot
इति इति pos=i
वाचो वाच् pos=n,g=f,c=2,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
संस्तुवन्तो संस्तु pos=va,g=m,c=1,n=p,f=part
मुदा मुद् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p