Original

तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके ।पुराणि तानि कालेन जग्मुरेकत्वतां तदा ॥ ११६ ॥

Segmented

तस्मिन् स्थिते तदा राजन् क्रुद्धे विधृ-कार्मुके पुराणि तानि कालेन जग्मुः एक-त्व-ताम् तदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
विधृ विधृ pos=va,comp=y,f=part
कार्मुके कार्मुक pos=n,g=m,c=7,n=s
पुराणि पुर pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
कालेन काल pos=n,g=m,c=3,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
एक एक pos=n,comp=y
त्व त्व pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तदा तदा pos=i