Original

अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् ।युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ ११५ ॥

Segmented

अथ अधिज्यम् धनुः कृत्वा शर्वः संधाय तम् शरम् युक्त्वा पाशुपत-अस्त्रेण त्रिपुरम् समचिन्तयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अधिज्यम् अधिज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शर्वः शर्व pos=n,g=m,c=1,n=s
संधाय संधा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
युक्त्वा युज् pos=vi
पाशुपत पाशुपत pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
त्रिपुरम् त्रिपुर pos=n,g=n,c=2,n=s
समचिन्तयत् संचिन्तय् pos=v,p=3,n=s,l=lan