Original

ततस्तांश्चोदयामास वायुवेगसमाञ्जवे ।येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ॥ ११४ ॥

Segmented

ततस् तांः चोदयामास वायु-वेग-समान् जवे येन तत् त्रिपुरम् राजन् दैत्य-दानव-रक्षितम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तांः तद् pos=n,g=m,c=2,n=p
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
जवे जव pos=n,g=m,c=7,n=s
येन येन pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्रिपुरम् त्रिपुर pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part