Original

याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः ।पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥ ११३ ॥

Segmented

याहि देव यतो दैत्याः चोदय अश्वान् अतन्द्रितः पश्य बाह्वोः बलम् मे ऽद्य निघ्नतः शात्रवान् रणे

Analysis

Word Lemma Parse
याहि या pos=v,p=2,n=s,l=lot
देव देव pos=n,g=m,c=8,n=s
यतो यतस् pos=i
दैत्याः दैत्य pos=n,g=m,c=1,n=p
चोदय चोदय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s