Original

ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति ।साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥ ११२ ॥

Segmented

ततो ऽधिरूढे वर-दे प्रयाते च असुरान् प्रति साधु साध्व् इति विश्वेशः स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽधिरूढे अधिरुह् pos=va,g=m,c=7,n=s,f=part
वर वर pos=a,comp=y
दे pos=a,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
साधु साधु pos=a,g=n,c=1,n=s
साध्व् साधु pos=a,g=n,c=1,n=s
इति इति pos=i
विश्वेशः विश्वेश pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan