Original

अभीशून्हि त्रिलोकेशः संगृह्य प्रपितामहः ।तानश्वांश्चोदयामास मनोमारुतरंहसः ॥ १११ ॥

Segmented

अभीशून् हि त्रिलोक-ईशः संगृह्य प्रपितामहः तान् अश्वांः चोदयामास मनः-मारुत-रंहस्

Analysis

Word Lemma Parse
अभीशून् अभीशु pos=n,g=m,c=2,n=p
हि हि pos=i
त्रिलोक त्रिलोक pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
संगृह्य संग्रह् pos=vi
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अश्वांः अश्व pos=n,g=m,c=2,n=p
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p