Original

ततो वर्षसहस्रे तु समेष्यामः परस्परम् ।एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥ ११ ॥

Segmented

ततो वर्ष-सहस्रे तु समेष्यामः परस्परम् एकीभावम् गमिष्यन्ति पुराण्य् एतानि च अनघ

Analysis

Word Lemma Parse
ततो ततस् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
समेष्यामः समि pos=v,p=1,n=p,l=lrt
परस्परम् परस्पर pos=n,g=m,c=2,n=s
एकीभावम् एकीभाव pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
पुराण्य् पुर pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s