Original

तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते ।शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ॥ १०९ ॥

Segmented

तस्मिन्न् आरोहति क्षिप्रम् स्यन्दनम् लोक-पूजिते शिरोभिः अगमंस् तूर्णम् ते हया वात-रंहसः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
आरोहति आरुह् pos=va,g=m,c=7,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
लोक लोक pos=n,comp=y
पूजिते पूजय् pos=va,g=m,c=7,n=s,f=part
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अगमंस् गम् pos=v,p=3,n=p,l=lun
तूर्णम् तूर्णम् pos=i
ते तद् pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p