Original

ब्रह्मोवाच ।नात्र किंचिन्मृषा वाक्यं यदुक्तं वो दिवौकसः ।संयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥ १०७ ॥

Segmented

ब्रह्मा उवाच न अत्र किंचिन् मृषा वाक्यम् यद् उक्तम् वो दिवौकसः संयच्छामि हयान् एष युध्यतो वै कपर्दिनः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अत्र अत्र pos=i
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मृषा मृषा pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वो त्वद् pos=n,g=,c=6,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=8,n=p
संयच्छामि संयम् pos=v,p=1,n=s,l=lat
हयान् हय pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
कपर्दिनः कपर्दिन् pos=n,g=m,c=6,n=s