Original

इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् ।देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥ १०६ ॥

Segmented

इति ते शिरसा नत्वा त्रिलोक-ईशम् पितामहम् देवाः प्रसादयामासुः सारथ्याय इति नः श्रुतम्

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
शिरसा शिरस् pos=n,g=n,c=3,n=s
नत्वा नम् pos=vi
त्रिलोक त्रिलोक pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
देवाः देव pos=n,g=m,c=1,n=p
प्रसादयामासुः प्रसादय् pos=v,p=3,n=p,l=lit
सारथ्याय सारथ्य pos=n,g=n,c=4,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part