Original

त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ।त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ।सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ॥ १०५ ॥

Segmented

त्वाम् ऋते सारथिम् तत्र न अन्यम् पश्यामहे वयम् त्वम् हि सर्वैः गुणैः युक्तो देवताभ्यो ऽधिकः प्रभो सारथ्ये तूर्णम् आरोह संयच्छ परमान् हयान्

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्यामहे पश् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
देवताभ्यो देवता pos=n,g=f,c=5,n=p
ऽधिकः अधिक pos=a,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
आरोह आरुह् pos=v,p=2,n=s,l=lot
संयच्छ संयम् pos=v,p=2,n=s,l=lot
परमान् परम pos=a,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p