Original

तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ।कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ १०४ ॥

Segmented

तत्र सारथिः एष्टव्यः सर्वैः एतैः विशेषवान् तद्-प्रतिष्ठः रथो देव हया योद्धा तथा एव च कवचानि च शस्त्राणि कार्मुकम् च पितामह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
एष्टव्यः इष् pos=va,g=m,c=1,n=s,f=krtya
सर्वैः सर्व pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
विशेषवान् विशेषवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
प्रतिष्ठः प्रतिष्ठा pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
हया हय pos=n,g=m,c=1,n=p
योद्धा योद्धृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
कवचानि कवच pos=n,g=n,c=1,n=p
pos=i
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
कार्मुकम् कार्मुक pos=n,g=n,c=1,n=s
pos=i
पितामह पितामह pos=n,g=m,c=8,n=s