Original

तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मन् ।नक्षत्रवंशोऽनुगतो वरूथे यस्मिन्योद्धा सारथिनाभिरक्ष्यः ॥ १०३ ॥

Segmented

तथा एव वेदाः चतुरो हय-अग्र्या धरा स शैला च रथो महात्मन् नक्षत्र-वंशः ऽनुगतो वरूथे यस्मिन् योद्धा सारथि अभिरक्ः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
चतुरो चतुर् pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
अग्र्या अग्र्य pos=a,g=f,c=1,n=s
धरा धरा pos=n,g=f,c=1,n=s
pos=i
शैला शैल pos=n,g=f,c=1,n=s
pos=i
रथो रथ pos=n,g=m,c=1,n=s
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
नक्षत्र नक्षत्र pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
ऽनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
वरूथे वरूथ pos=n,g=n,c=7,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
योद्धा युध् pos=v,p=3,n=s,l=lrt
सारथि सारथि pos=n,g=m,c=3,n=s
अभिरक्ः अभिरक्ष् pos=va,g=m,c=1,n=s,f=krtya