Original

स देव युक्तो रथसत्तमो नो दुरावरो द्रावणः शात्रवाणाम् ।पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ ॥ १०२ ॥

Segmented

स देव युक्तो रथ-सत्तमः नो दुरावरो द्रावणः शात्रवाणाम् पिनाकपाणिः विहितो ऽत्र योद्धा विभीषयन् दानवान् उद्यतो ऽसौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
दुरावरो दुरावर pos=a,g=m,c=1,n=s
द्रावणः द्रावण pos=a,g=m,c=1,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
पिनाकपाणिः पिनाकपाणि pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
योद्धा युध् pos=v,p=3,n=s,l=lrt
विभीषयन् विभीषय् pos=va,g=m,c=1,n=s,f=part
दानवान् दानव pos=n,g=m,c=2,n=p
उद्यतो उद्यम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s