Original

तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम ।सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥ १०० ॥

Segmented

तस्माद् विधीयताम् कश्चित् सारथिः देव-सत्तम सफलाम् ताम् गिरम् देव कर्तुम् अर्हसि नो विभो

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
सफलाम् सफल pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
विभो विभु pos=a,g=m,c=8,n=s