Original

अस्माकं त्वं वरं देव प्रयच्छेमं पितामह ।वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥ १० ॥

Segmented

अस्माकम् त्वम् वरम् देव प्रयच्छ इमम् पितामह वयम् पुराणि त्रीण्य् एव समास्थाय महीम् इमाम् विचरिष्याम लोके ऽस्मिंस् त्वद्-प्रसाद-पुरस्कृताः

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
त्रीण्य् त्रि pos=n,g=n,c=2,n=p
एव एव pos=i
समास्थाय समास्था pos=vi
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
विचरिष्याम विचर् pos=v,p=1,n=p,l=lrn
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिंस् इदम् pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
पुरस्कृताः पुरस्कृ pos=va,g=m,c=1,n=p,f=part