Original

दुर्योधन उवाच ।भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु ।यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ॥ १ ॥

Segmented

दुर्योधन उवाच भूय एव तु मद्र-ईश यत् ते वक्ष्यामि तत् शृणु यथा पुरा वृत्तम् इदम् युद्धे देवासुरे विभो

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
मद्र मद्र pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यथा यथा pos=i
पुरा पुरा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s