Original

सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते ॥ ९ ॥

Segmented

सहसा अस्त्र-विसर्गेन वयम् तेन अद्य वञ्चिताः श्वस् त्व् अहम् तस्य संकल्पम् सर्वम् हन्ता महीपते

Analysis

Word Lemma Parse
सहसा सहसा pos=i
अस्त्र अस्त्र pos=n,comp=y
विसर्गेन विसर्ग pos=n,g=m,c=3,n=s
वयम् मद् pos=n,g=,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
अद्य अद्य pos=i
वञ्चिताः वञ्चय् pos=va,g=m,c=1,n=p,f=part
श्वस् श्वस् pos=i
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
महीपते महीपति pos=n,g=m,c=8,n=s