Original

तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् ।करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ॥ ७ ॥

Segmented

तान् अब्रवीत् ततः कर्णः क्रुद्धः सर्प इव श्वसन् करम् करेण अभिपीड्य प्रेक्षमाणस् ते आत्मजम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
करम् कर pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
अभिपीड्य अभिपीडय् pos=vi
प्रेक्षमाणस् प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s