Original

नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते ।अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥ ६० ॥

Segmented

नाराचान् गार्ध्र-पक्षान् च शकटानि वहन्तु ते अनुयास्याम कर्ण त्वाम् वयम् सर्वे च पार्थिवाः

Analysis

Word Lemma Parse
नाराचान् नाराच pos=n,g=m,c=2,n=p
गार्ध्र गार्ध्र pos=a,comp=y
पक्षान् पक्ष pos=n,g=m,c=2,n=p
pos=i
शकटानि शकट pos=n,g=n,c=1,n=p
वहन्तु वह् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अनुयास्याम अनुया pos=v,p=1,n=p,l=lrn
कर्ण कर्ण pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p