Original

शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः ।भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ॥ ६ ॥

Segmented

शिबिर-स्थाः पुनः मन्त्रम् मन्त्रयन्ति स्म कौरवाः भग्न-दंष्ट्राः हत-विषाः पद-आक्रान्ताः इव उरगाः

Analysis

Word Lemma Parse
शिबिर शिबिर pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
मन्त्रयन्ति मन्त्रय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
विषाः विष pos=n,g=m,c=1,n=p
पद पद pos=n,comp=y
आक्रान्ताः आक्रम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
उरगाः उरग pos=n,g=m,c=1,n=p