Original

दुर्योधन उवाच ।सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ॥ ५९ ॥

Segmented

दुर्योधन उवाच सर्वम् एतत् करिष्यामि यथा त्वम् कर्ण मन्यसे स उपासङ्गाः रथाः स अश्वाः अनुयास्यन्ति सूतज

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
pos=i
उपासङ्गाः उपासङ्ग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अश्वाः अश्व pos=n,g=m,c=1,n=p
अनुयास्यन्ति अनुया pos=v,p=3,n=p,l=lrt
सूतज सूतज pos=n,g=m,c=8,n=s