Original

ततो द्रष्टासि समरे यत्करिष्यामि भारत ।सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ॥ ५८ ॥

Segmented

ततो द्रष्टासि समरे यत् करिष्यामि भारत सर्वथा पाण्डवान् सर्वाञ् जेष्याम्य् अद्य समागतान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रष्टासि दृश् pos=v,p=2,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
सर्वथा सर्वथा pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जेष्याम्य् जि pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part