Original

एतत्कृतं महाराज त्वयेच्छामि परंतप ।एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ॥ ५७ ॥

Segmented

एतत् कृतम् महा-राज त्वया इच्छामि परंतप एवम् कृते कृतम् मह्यम् सर्व-कामैः भविष्यति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt