Original

तथा शल्यसमो नास्ति हययाने ह कश्चन ।सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ॥ ५६ ॥

Segmented

तथा शल्य-समः न अस्ति हय-याने ह कश्चन सो ऽयम् अभ्यधिकः पार्थाद् भविष्यति रथो मम

Analysis

Word Lemma Parse
तथा तथा pos=i
शल्य शल्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
हय हय pos=n,comp=y
याने यान pos=n,g=n,c=7,n=s
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
पार्थाद् पार्थ pos=n,g=m,c=5,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
रथो रथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s