Original

बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ॥ ५५ ॥

Segmented

बाहु-वीर्ये समो न अस्ति मद्र-राजस्य कश्चन तथा अस्त्रैः मद्-समः न अस्ति कश्चिद् एव धनुर्धरः

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
वीर्ये वीर्य pos=n,g=n,c=7,n=s
समो सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s