Original

यथाश्वहृदयं वेद दाशार्हः परवीरहा ।तथा शल्योऽपि जानीते हयानां वै महारथः ॥ ५४ ॥

Segmented

यथा अश्व-हृदयम् वेद दाशार्हः पर-वीर-हा तथा शल्यो ऽपि जानीते हयानाम् वै महा-रथः

Analysis

Word Lemma Parse
यथा यथा pos=i
अश्व अश्व pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जानीते ज्ञा pos=v,p=3,n=s,l=lat
हयानाम् हय pos=n,g=m,c=6,n=p
वै वै pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s