Original

एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ॥ ५३ ॥

Segmented

एवम् अभ्यधिकः पार्थाद् भविष्यामि गुणैः अहम् शल्यो ह्य् अभ्यधिकः कृष्णाद् अर्जुनाद् अधिको ह्य् अहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
पार्थाद् पार्थ pos=n,g=m,c=5,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
गुणैः गुण pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
अधिको अधिक pos=a,g=m,c=1,n=s
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s