Original

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥ ५१ ॥

Segmented

तस्य मे सारथिः शल्यो भवत्व् असुकरः परैः नाराचान् गार्ध्र-पत्त्रान् च शकटानि वहन्तु मे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
भवत्व् भू pos=v,p=3,n=s,l=lot
असुकरः असुकर pos=a,g=m,c=1,n=s
परैः पर pos=n,g=m,c=3,n=p
नाराचान् नाराच pos=n,g=m,c=2,n=p
गार्ध्र गार्ध्र pos=a,comp=y
पत्त्रान् पत्त्र pos=n,g=m,c=2,n=p
pos=i
शकटानि शकट pos=n,g=n,c=1,n=p
वहन्तु वह् pos=v,p=3,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s