Original

अयं तु सदृशो वीरः शल्यः समितिशोभनः ।सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥ ५० ॥

Segmented

अयम् तु सदृशो वीरः शल्यः समिति-शोभनः सारथ्यम् यदि मे कुर्याद् ध्रुवस् ते विजयो भवेत्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
सदृशो सदृश pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
सारथ्यम् सारथ्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
ध्रुवस् ध्रुव pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विजयो विजय pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin