Original

कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति ।एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥ ४९ ॥

Segmented

कृष्णः च स्रष्टा जगतो रथम् तम् अभिरक्षति एभिः द्रव्यैः अहम् हीनो योद्धुम् इच्छामि पाण्डवम्

Analysis

Word Lemma Parse
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
स्रष्टा स्रष्टृ pos=n,g=m,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
एभिः इदम् pos=n,g=n,c=3,n=p
द्रव्यैः द्रव्य pos=n,g=n,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
योद्धुम् युध् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s