Original

अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ।अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ।ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयंकरः ॥ ४८ ॥

Segmented

अग्नि-दत्तः च वै दिव्यो रथः काञ्चन-भूषणः अच्छेद्यः सर्वतो वीर वाजिनः च मनोजवाः ध्वजः च दिव्यो द्युतिमान् वानरो विस्मयंकरः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
दत्तः दा pos=va,g=m,c=1,n=s,f=part
pos=i
वै वै pos=i
दिव्यो दिव्य pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s
अच्छेद्यः अच्छेद्य pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
pos=i
मनोजवाः मनोजव pos=a,g=m,c=1,n=p
ध्वजः ध्वज pos=n,g=m,c=1,n=s
pos=i
दिव्यो दिव्य pos=a,g=m,c=1,n=s
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
वानरो वानर pos=a,g=m,c=1,n=s
विस्मयंकरः विस्मयंकर pos=a,g=m,c=1,n=s