Original

मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे ।रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ॥ ४७ ॥

Segmented

मया च अभ्यधिकः वीरः पाण्डवस् तन् निबोध मे रश्मि-ग्राहः च दाशार्हः सर्व-लोक-नमस्कृतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पाण्डवस् पाण्डव pos=n,g=m,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
रश्मि रश्मि pos=n,comp=y
ग्राहः ग्राह pos=n,g=m,c=1,n=s
pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part