Original

विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ।तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ॥ ४६ ॥

Segmented

विजयम् च महद् दिव्यम् मे अपि धनुः उत्तमम् तत्र अहम् अधिकः पार्थाद् धनुषा तेन पार्थिव

Analysis

Word Lemma Parse
विजयम् विजय pos=a,g=n,c=1,n=s
pos=i
महद् महत् pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s
पार्थाद् पार्थ pos=n,g=m,c=5,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s