Original

ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी ।तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ॥ ४५ ॥

Segmented

ज्या तस्य धनुषो दिव्या तथा अक्षय्यौ महा-इषुधि तस्य दिव्यम् धनुः श्रेष्ठम् गाण्डीवम् अजरम् युधि

Analysis

Word Lemma Parse
ज्या ज्या pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
धनुषो धनुस् pos=n,g=n,c=6,n=s
दिव्या दिव्य pos=a,g=f,c=1,n=s
तथा तथा pos=i
अक्षय्यौ अक्षय्य pos=a,g=m,c=1,n=d
महा महत् pos=a,comp=y
इषुधि इषुधि pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
अजरम् अजर pos=a,g=n,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s