Original

न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा ।अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥ ४४ ॥

Segmented

न हि माम् समरे सोढुम् स शक्तो ऽग्निम् तरुः यथा अवश्यम् तु मया वाच्यम् येन हीनो ऽस्मि फल्गुनात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
सोढुम् सह् pos=vi
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
तरुः तरु pos=n,g=m,c=1,n=s
यथा यथा pos=i
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
येन यद् pos=n,g=n,c=3,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
फल्गुनात् फल्गुन pos=n,g=m,c=5,n=s