Original

नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ ४३ ॥

Segmented

न असाध्यम् विद्यते मे ऽद्य त्वद्-प्रिय-अर्थम् विशेषतः सम्यग् धर्म-अनुरक्तस्य सिद्धिः आत्मवतो यथा

Analysis

Word Lemma Parse
pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विशेषतः विशेषतः pos=i
सम्यग् सम्यक् pos=i
धर्म धर्म pos=n,comp=y
अनुरक्तस्य अनुरञ्ज् pos=va,g=m,c=6,n=s,f=part
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
आत्मवतो आत्मवत् pos=a,g=m,c=6,n=s
यथा यथा pos=i