Original

सपर्वतवनद्वीपा हतद्विड्भूः ससागरा ।पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥ ४२ ॥

Segmented

स पर्वत-वन-द्वीपा हत-द्विः भूः स सागरा पुत्र-पौत्र-प्रतिष्ठा ते भविष्यत्य् अद्य पार्थिव

Analysis

Word Lemma Parse
pos=i
पर्वत पर्वत pos=n,comp=y
वन वन pos=n,comp=y
द्वीपा द्वीप pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
द्विः द्विष् pos=a,g=f,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
pos=i
सागरा सागर pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
पौत्र पौत्र pos=n,comp=y
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यत्य् भू pos=v,p=3,n=s,l=lrt
अद्य अद्य pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s