Original

अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।निहत्य समरे वीरमर्जुनं जयतां वरम् ॥ ४१ ॥

Segmented

अद्य दुर्योधनैः अहम् त्वाम् नन्दयिष्ये स बान्धवम् निहत्य समरे वीरम् अर्जुनम् जयताम् वरम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
नन्दयिष्ये नन्दय् pos=v,p=1,n=s,l=lrt
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s