Original

धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः ।तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ॥ ४० ॥

Segmented

धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः तद् रामो ह्य् अददान् मह्यम् येन योत्स्यामि पाण्डवम्

Analysis

Word Lemma Parse
धनुषो धनुस् pos=n,g=n,c=6,n=s
यस्य यद् pos=n,g=n,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
प्राह प्राह् pos=v,p=3,n=s,l=lit
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अददान् दा pos=v,p=3,n=s,l=lan
मह्यम् मद् pos=n,g=,c=4,n=s
येन यद् pos=n,g=n,c=3,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s