Original

एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् ।तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ।ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ॥ ४ ॥

Segmented

एको ऽभ्यरक्षद् भरतान् एको भवम् अतोषयत् तेन एकेन जिताः सर्वे मदीया उग्र-तेजसः ते न निन्द्याः प्रशस्याः च यत् ते चक्रुः ब्रवीहि तत्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽभ्यरक्षद् अभिरक्ष् pos=v,p=3,n=s,l=lan
भरतान् भरत pos=n,g=m,c=2,n=p
एको एक pos=n,g=m,c=1,n=s
भवम् भव pos=n,g=m,c=2,n=s
अतोषयत् तोषय् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मदीया मदीय pos=a,g=m,c=1,n=p
उग्र उग्र pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
निन्द्याः निन्द् pos=va,g=m,c=1,n=p,f=krtya
प्रशस्याः प्रशंस् pos=va,g=m,c=1,n=p,f=krtya
pos=i
यत् यद् pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s