Original

धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ॥ ३९ ॥

Segmented

धनुः घोरम् राम-दत्तम् गाण्डीवात् तद् विशिष्यते त्रिस् सप्त-कृत्वस् पृथिवी धनुषा तेन निर्जिता

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
राम राम pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
गाण्डीवात् गाण्डीव pos=n,g=n,c=5,n=s
तद् तद् pos=n,g=n,c=1,n=s
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part