Original

सर्वायुधमहामात्रं विजयं नाम तद्धनुः ।इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ॥ ३६ ॥

Segmented

सर्व-आयुध-महामात्रम् विजयम् नाम तद् धनुः इन्द्र-अर्थम् अभिकामेन निर्मितम् विश्वकर्मणा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
महामात्रम् महामात्र pos=a,g=n,c=1,n=s
विजयम् विजय pos=a,g=n,c=1,n=s
नाम नाम pos=i
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिकामेन अभिकाम pos=a,g=m,c=3,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s