Original

कायस्य महतो भेदे लाघवे दूरपातने ।सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ॥ ३५ ॥

Segmented

कायस्य महतो भेदे लाघवे दूर-पातने सौष्ठवे च अस्त्र-योगे च सव्यसाची न मद्-समः

Analysis

Word Lemma Parse
कायस्य काय pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
भेदे भेद pos=n,g=m,c=7,n=s
लाघवे लाघव pos=n,g=n,c=7,n=s
दूर दूर pos=a,comp=y
पातने पातन pos=n,g=n,c=7,n=s
सौष्ठवे सौष्ठव pos=n,g=n,c=7,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
pos=i
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
pos=i
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s