Original

ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर ।आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ॥ ३४ ॥

Segmented

ततः श्रेयस्करम् यत् ते तन् निबोध जनेश्वर आयुधानाम् च यद् वीर्यम् द्रव्याणाम् अर्जुनस्य च

Analysis

Word Lemma Parse
ततः ततस् pos=i
श्रेयस्करम् श्रेयस्कर pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
आयुधानाम् आयुध pos=n,g=n,c=6,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
द्रव्याणाम् द्रव्य pos=n,g=n,c=6,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i