Original

हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि ।अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ॥ ३३ ॥

Segmented

हत-प्रवीरे सैन्ये ऽस्मिन् मयि च एव स्थिते युधि अभियास्यति माम् पार्थः शक्र-शक्त्या विनाकृतम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीरे प्रवीर pos=n,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s
अभियास्यति अभिया pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
विनाकृतम् विनाकृत pos=a,g=m,c=2,n=s