Original

बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव ।नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥ ३१ ॥

Segmented

बहु-त्वात् मम कार्याणाम् तथा पार्थस्य पार्थिव न अभूत् समागमो राजन् मम च एव अर्जुनस्य च

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
तथा तथा pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
समागमो समागम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i