Original

अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।हनिष्यामि च तं वीरं स वा मां निहनिष्यति ॥ ३० ॥

Segmented

अद्य राजन् समेष्यामि पाण्डवेन यशस्विना हनिष्यामि च तम् वीरम् स वा माम् निहनिष्यति

Analysis

Word Lemma Parse
अद्य अद्य pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
समेष्यामि समि pos=v,p=1,n=s,l=lrt
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वा वा pos=i
माम् मद् pos=n,g=,c=2,n=s
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt